Original

सूत उवाच ।हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् ।कृष्णद्वैपायनमतं महाभारतमादितः ॥ ३५ ॥

Segmented

सूत उवाच हन्त ते कथयिष्यामि महद् आख्यानम् उत्तमम् कृष्णद्वैपायन-मतम् महाभारतम् आदितः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
महद् महत् pos=a,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
कृष्णद्वैपायन कृष्णद्वैपायन pos=n,comp=y
मतम् मन् pos=va,g=n,c=2,n=s,f=part
महाभारतम् महाभारत pos=n,g=n,c=2,n=s
आदितः आदितस् pos=i