Original

श्रावयामास विधिवत्तदा कर्मान्तरेषु सः ।तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥ ३३ ॥

Segmented

श्रावयामास विधिवत् तदा कर्म-अन्तरेषु सः ताम् अहम् विधिवत् पुण्याम् श्रोतुम् इच्छामि वै कथाम्

Analysis

Word Lemma Parse
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
विधिवत् विधिवत् pos=i
तदा तदा pos=i
कर्म कर्मन् pos=n,comp=y
अन्तरेषु अन्तर pos=a,g=n,c=7,n=p
सः तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
विधिवत् विधिवत् pos=i
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
वै वै pos=i
कथाम् कथा pos=n,g=f,c=2,n=s