Original

शौनक उवाच ।महाभारतमाख्यानं पाण्डवानां यशस्करम् ।जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ॥ ३२ ॥

Segmented

शौनक उवाच महाभारतम् आख्यानम् पाण्डवानाम् यशस्करम् जनमेजयेन यत् पृष्टः कृष्णद्वैपायनः तदा

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महाभारतम् महाभारत pos=n,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
यशस्करम् यशस्कर pos=a,g=n,c=1,n=s
जनमेजयेन जनमेजय pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=2,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
तदा तदा pos=i