Original

सूत उवाच ।कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः ।व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ॥ ३१ ॥

Segmented

सूत उवाच कर्म-अन्तरेषु अकथयन् द्विजा वेद-आश्रयाः कथाः व्यासः तु अकथयत् नित्यम् आख्यानम् भारतम् महत्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्म कर्मन् pos=n,comp=y
अन्तरेषु अन्तर pos=a,g=n,c=7,n=p
अकथयन् कथय् pos=v,p=3,n=p,l=lan
द्विजा द्विज pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
आश्रयाः आश्रय pos=n,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
व्यासः व्यास pos=n,g=m,c=1,n=s
तु तु pos=i
अकथयत् कथय् pos=v,p=3,n=s,l=lan
नित्यम् नित्यम् pos=i
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
भारतम् भारत pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s