Original

या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् ।त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ॥ ३० ॥

Segmented

या बभूवुः कथाः चित्राः येषु अर्थेषु यथातथम् त्वत्त इच्छामहे श्रोतुम् सौते त्वम् वै विचक्षणः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
कथाः कथा pos=n,g=f,c=1,n=p
चित्राः चित्र pos=a,g=f,c=1,n=p
येषु यद् pos=n,g=m,c=7,n=p
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
यथातथम् यथातथ pos=a,g=n,c=2,n=s
त्वत्त त्वद् pos=n,g=m,c=5,n=s
इच्छामहे इष् pos=v,p=1,n=p,l=lat
श्रोतुम् श्रु pos=vi
सौते सौति pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s