Original

हूयमाने भृशं दीप्ते विधिवत्पावके तदा ।न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥ ३ ॥

Segmented

हूयमाने भृशम् दीप्ते विधिवत् पावके तदा न स्म स प्रापतद् वह्नौ तक्षको भय-पीडितः

Analysis

Word Lemma Parse
हूयमाने हु pos=va,g=m,c=7,n=s,f=part
भृशम् भृशम् pos=i
दीप्ते दीप् pos=va,g=m,c=7,n=s,f=part
विधिवत् विधिवत् pos=i
पावके पावक pos=n,g=m,c=7,n=s
तदा तदा pos=i
pos=i
स्म स्म pos=i
तद् pos=n,g=m,c=1,n=s
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
वह्नौ वह्नि pos=n,g=m,c=7,n=s
तक्षको तक्षक pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part