Original

प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन ।यां कथां व्याससंपन्नां तां च भूयः प्रचक्ष्व मे ॥ २८ ॥

Segmented

प्रक्ष्यामि च एव भूयस् त्वाम् यथावत् सूत-नन्दन याम् कथाम् व्यास-सम्पन्नाम् ताम् च भूयः प्रचक्ष्व मे

Analysis

Word Lemma Parse
प्रक्ष्यामि प्रच्छ् pos=v,p=1,n=s,l=lrt
pos=i
एव एव pos=i
भूयस् भूयस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
यथावत् यथावत् pos=i
सूत सूत pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
याम् यद् pos=n,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
व्यास व्यास pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
भूयः भूयस् pos=i
प्रचक्ष्व प्रचक्ष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s