Original

शौनक उवाच ।भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् ।आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ॥ २७ ॥

Segmented

शौनक उवाच भृगु-वंशात् प्रभृति एव त्वया मे कथितम् महत् आख्यानम् अखिलम् तात सौते प्रीतो ऽस्मि तेन ते

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भृगु भृगु pos=n,comp=y
वंशात् वंश pos=n,g=m,c=5,n=s
प्रभृति प्रभृति pos=i
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
अखिलम् अखिल pos=a,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
सौते सौति pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s