Original

जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः ।आस्तीकः सत्यसंधो मां पन्नगेभ्योऽभिरक्षतु ॥ २२ ॥

Segmented

जरत्कारोः जरत्कार्वाम् समुत्पन्नो महा-यशाः आस्तीकः सत्य-संधः माम् पन्नगेभ्यो ऽभिरक्षतु

Analysis

Word Lemma Parse
जरत्कारोः जरत्कारु pos=n,g=m,c=6,n=s
जरत्कार्वाम् जरत्कारु pos=n,g=f,c=7,n=s
समुत्पन्नो समुत्पद् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
आस्तीकः आस्तीक pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पन्नगेभ्यो पन्नग pos=n,g=m,c=5,n=p
ऽभिरक्षतु अभिरक्ष् pos=v,p=3,n=s,l=lot