Original

सूत उवाच ।तैश्चाप्युक्तो भागिनेयः प्रसन्नैरेतत्सत्यं काममेवं चरन्तः ।प्रीत्या युक्ता ईप्सितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय ॥ २१ ॥

Segmented

सूत उवाच तैः च अपि उक्तवान् भागिनेयः प्रसन्नैः एतत् सत्यम् कामम् एवम् चरन्तः प्रीत्या युक्ता ईप्सितम् सर्वशस् ते कर्तारः स्म प्रवणा भागिनेय

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भागिनेयः भागिनेय pos=n,g=m,c=1,n=s
प्रसन्नैः प्रसद् pos=va,g=m,c=3,n=p,f=part
एतत् एतद् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
चरन्तः चर् pos=va,g=m,c=1,n=p,f=part
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
ईप्सितम् ईप्सित pos=n,g=n,c=2,n=s
सर्वशस् सर्वशस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
कर्तारः कृ pos=v,p=3,n=p,l=lrt
स्म स्म pos=i
प्रवणा प्रवण pos=a,g=m,c=1,n=p
भागिनेय भागिनेय pos=n,g=m,c=8,n=s