Original

आस्तीक उवाच ।सायं प्रातः सुप्रसन्नात्मरूपा लोके विप्रा मानवाश्चेतरेऽपि ।धर्माख्यानं ये वदेयुर्ममेदं तेषां युष्मद्भ्यो नैव किंचिद्भयं स्यात् ॥ २० ॥

Segmented

आस्तीक उवाच सायम् प्रातः सुप्रसद्-आत्म-रूपाः लोके विप्रा मानवाः च इतरे ऽपि धर्म-आख्यानम् ये वदेयुः मे इदम् तेषाम् न एव नैव किंचिद् भयम्

Analysis

Word Lemma Parse
आस्तीक आस्तीक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सायम् साय pos=n,g=n,c=2,n=s
प्रातः प्रातर् pos=i
सुप्रसद् सुप्रसद् pos=va,comp=y,f=part
आत्म आत्मन् pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
pos=i
इतरे इतर pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
वदेयुः वद् pos=v,p=3,n=p,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
नैव कश्चित् pos=n,g=n,c=1,n=s
किंचिद् भय pos=n,g=n,c=1,n=s
भयम् अस् pos=v,p=3,n=s,l=vidhilin