Original

इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत ।ततश्चिन्तापरो राजा बभूव जनमेजयः ॥ २ ॥

Segmented

इन्द्र-हस्तात् च्युतः नागः ख एव यद् अतिष्ठत ततस् चिन्ता-परः राजा बभूव जनमेजयः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
हस्तात् हस्त pos=n,g=m,c=5,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
नागः नाग pos=n,g=m,c=1,n=s
pos=n,g=n,c=7,n=s
एव एव pos=i
यद् यत् pos=i
अतिष्ठत स्था pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s