Original

भूयो भूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामोऽद्य विद्वन् ।प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामोऽद्य वत्स ॥ १९ ॥

Segmented

भूयो भूयः सर्वशस् ते अब्रुवन् तम् किम् ते प्रियम् करवामो ऽद्य विद्वन् प्रीता वयम् मोक्षिताः च एव सर्वे कामम् किम् ते करवामो ऽद्य वत्स

Analysis

Word Lemma Parse
भूयो भूयस् pos=i
भूयः भूयस् pos=i
सर्वशस् सर्वशस् pos=i
ते तद् pos=n,g=m,c=1,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
करवामो कृ pos=v,p=1,n=p,l=lot
ऽद्य अद्य pos=i
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
मोक्षिताः मोक्षय् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कामम् काम pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
करवामो कृ pos=v,p=1,n=p,l=lot
ऽद्य अद्य pos=i
वत्स वत्स pos=n,g=m,c=8,n=s