Original

एतच्छ्रुत्वा प्रीयमाणाः समेता ये तत्रासन्पन्नगा वीतमोहाः ।तेऽऽस्तीके वै प्रीतिमन्तो बभूवुरूचुश्चैनं वरमिष्टं वृणीष्व ॥ १८ ॥

Segmented

एतत् श्रुत्वा प्रीयमाणाः समेता ये तत्र आसन् पन्नगा वीत-मोहाः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रीयमाणाः प्री pos=va,g=m,c=1,n=p,f=part
समेता समे pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
पन्नगा पन्नग pos=n,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
मोहाः मोह pos=n,g=m,c=1,n=p