Original

स गत्वा परमप्रीतो मातरं मातुलं च तम् ।अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत् ॥ १७ ॥

Segmented

स गत्वा परम-प्रीतः मातरम् मातुलम् च तम् अभिगम्य उपसंगृह्य यथावृत्तम् न्यवेदयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
मातुलम् मातुल pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
उपसंगृह्य उपसंग्रह् pos=vi
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan