Original

तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः ।कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥ १६ ॥

Segmented

तथा इति उक्त्वा प्रदुद्राव स च आस्तीकः मुदा युतः कृत्वा स्व-कार्यम् अतुलम् तोषयित्वा च पार्थिवम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
आस्तीकः आस्तीक pos=n,g=m,c=1,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
स्व स्व pos=a,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
अतुलम् अतुल pos=a,g=n,c=2,n=s
तोषयित्वा तोषय् pos=vi
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s