Original

निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु ।ततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥ १३ ॥

Segmented

निमित्तम् ब्राह्मण इति तस्मै वित्तम् ददौ बहु ततस् चकार अवभृथम् विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
इति इति pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
बहु बहु pos=a,g=n,c=2,n=s
ततस् ततस् pos=i
चकार कृ pos=v,p=3,n=s,l=lit
अवभृथम् अवभृथ pos=n,g=m,c=2,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s