Original

लोहिताक्षाय सूताय तथा स्थपतये विभुः ।येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ॥ १२ ॥

Segmented

लोहिताक्षाय सूताय तथा स्थपतये विभुः येन उक्तम् तत्र सत्त्र-अग्रे यज्ञस्य विनिवर्तनम्

Analysis

Word Lemma Parse
लोहिताक्षाय लोहिताक्ष pos=n,g=m,c=4,n=s
सूताय सूत pos=n,g=m,c=4,n=s
तथा तथा pos=i
स्थपतये स्थपति pos=n,g=m,c=4,n=s
विभुः विभु pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
सत्त्र सत्त्र pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
विनिवर्तनम् विनिवर्तन pos=n,g=n,c=1,n=s