Original

ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः ।तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥ ११ ॥

Segmented

ऋत्विग्भ्यः ससदस्येभ्यो ये तत्र आसन् समागताः तेभ्यः च प्रददौ वित्तम् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ऋत्विग्भ्यः ऋत्विज् pos=n,g=m,c=4,n=p
ससदस्येभ्यो ससदस्य pos=a,g=m,c=4,n=p
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
तेभ्यः तद् pos=n,g=m,c=4,n=p
pos=i
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वित्तम् वित्त pos=n,g=n,c=2,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i