Original

स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह ।प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥ १० ॥

Segmented

स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह प्रीतिमान् च अभवत् राजा भारतो जनमेजयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पारिक्षितस्य पारिक्षित pos=n,g=m,c=6,n=s
pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
भारतो भारत pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s