Original

सूत उवाच ।इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः ।तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ॥ १ ॥

Segmented

सूत उवाच इदम् अत्यद्भुतम् च अन्यत् आस्तीकस्य अनुशुश्रुमः तथा वरैः छन्द् राज्ञा पारिक्षितेन ह

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
अत्यद्भुतम् अत्यद्भुत pos=a,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
आस्तीकस्य आस्तीक pos=n,g=m,c=6,n=s
अनुशुश्रुमः अनुश्रु pos=v,p=1,n=p,l=lit
तथा तथा pos=i
वरैः वर pos=n,g=m,c=3,n=p
छन्द् छन्द् pos=va,g=m,c=7,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
पारिक्षितेन पारिक्षित pos=n,g=m,c=3,n=s
pos=i