Original

मुद्गरः शशरोमा च सुमना वेगवाहनः ।एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥ ९ ॥

Segmented

मुद्गरः शशरोमा च सुमना वेगवाहनः एते तक्षक-जाः नागाः प्रविष्टा हव्यवाहनम्

Analysis

Word Lemma Parse
मुद्गरः मुद्गर pos=n,g=m,c=1,n=s
शशरोमा शशरोमन् pos=n,g=m,c=1,n=s
pos=i
सुमना सुमनस् pos=n,g=m,c=1,n=s
वेगवाहनः वेगवाहन pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
तक्षक तक्षक pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
प्रविष्टा प्रविश् pos=va,g=m,c=1,n=p,f=part
हव्यवाहनम् हव्यवाहन pos=n,g=m,c=2,n=s