Original

उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः ।शिलीशलकरो मूकः सुकुमारः प्रवेपनः ॥ ८ ॥

Segmented

उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः शिली-शलकरः मूकः सुकुमारः प्रवेपनः

Analysis

Word Lemma Parse
उच्छिखः उच्छिख pos=n,g=m,c=1,n=s
सुरसो सुरस pos=n,g=m,c=1,n=s
द्रङ्गो द्रङ्ग pos=n,g=m,c=1,n=s
बलहेडो बलहेड pos=n,g=m,c=1,n=s
विरोहणः विरोहण pos=n,g=m,c=1,n=s
शिली शिली pos=n,comp=y
शलकरः शलकर pos=n,g=m,c=1,n=s
मूकः मूक pos=n,g=m,c=1,n=s
सुकुमारः सुकुमार pos=n,g=m,c=1,n=s
प्रवेपनः प्रवेपन pos=n,g=m,c=1,n=s