Original

तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् ।पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः ॥ ७ ॥

Segmented

तक्षकस्य कुले जातान् प्रवक्ष्यामि निबोध तान् पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः

Analysis

Word Lemma Parse
तक्षकस्य तक्षक pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातान् जन् pos=va,g=m,c=2,n=p,f=part
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
निबोध निबुध् pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
पुच्छण्डको पुच्छण्डक pos=n,g=m,c=1,n=s
मण्डलकः मण्डलक pos=n,g=m,c=1,n=s
पिण्डभेत्ता पिण्डभेत्तृ pos=n,g=m,c=1,n=s
रभेणकः रभेणक pos=n,g=m,c=1,n=s