Original

वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे ।नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ॥ ४ ॥

Segmented

वासुकेः कुल-जाम् तावत् प्राधान्येन निबोध मे नील-रक्तान् सितान् घोरान् महा-कायान् विष-उल्बणान्

Analysis

Word Lemma Parse
वासुकेः वासुकि pos=n,g=m,c=6,n=s
कुल कुल pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
तावत् तावत् pos=i
प्राधान्येन प्राधान्य pos=n,g=n,c=3,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
नील नील pos=a,comp=y
रक्तान् रक्त pos=a,g=m,c=2,n=p
सितान् सित pos=a,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
कायान् काय pos=n,g=m,c=2,n=p
विष विष pos=n,comp=y
उल्बणान् उल्बण pos=a,g=m,c=2,n=p