Original

कामरूपाः कामगमा दीप्तानलविषोल्बणाः ।दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः ॥ २२ ॥

Segmented

काम-रूपाः काम-गमाः दीप्त-अनल-विष-उल्बणाः दग्धाः तत्र महा-सत्त्रे ब्रह्म-दण्ड-निपीडिताः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
गमाः गम pos=a,g=m,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
अनल अनल pos=n,comp=y
विष विष pos=n,comp=y
उल्बणाः उल्बण pos=a,g=m,c=1,n=p
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
महा महत् pos=a,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
निपीडिताः निपीडय् pos=va,g=m,c=1,n=p,f=part