Original

महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः ।योजनायामविस्तारा द्वियोजनसमायताः ॥ २१ ॥

Segmented

महा-कायाः महा-वीर्याः शैल-शृङ्ग-समुच्छ्रयाः योजन-आयाम-विस्ताराः द्वि-योजन-समायताः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
शैल शैल pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
समुच्छ्रयाः समुच्छ्रय pos=n,g=m,c=1,n=p
योजन योजन pos=n,comp=y
आयाम आयाम pos=n,comp=y
विस्ताराः विस्तार pos=n,g=m,c=1,n=p
द्वि द्वि pos=n,comp=y
योजन योजन pos=n,comp=y
समायताः समायम् pos=va,g=m,c=1,n=p,f=part