Original

सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे ।कालानलविषा घोरा हुताः शतसहस्रशः ॥ २० ॥

Segmented

सप्त-शीर्षाः द्वि-शीर्षाः च पञ्च-शीर्षाः तथा अपरे काल-अनल-विषाः घोरा हुताः शत-सहस्रशस्

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
द्वि द्वि pos=n,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
pos=i
पञ्च पञ्चन् pos=n,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
अनल अनल pos=n,comp=y
विषाः विष pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
हुताः हु pos=va,g=m,c=1,n=p,f=part
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i