Original

एतेषां पुत्रपौत्रास्तु प्रसवस्य च संततिः ।न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः ॥ १९ ॥

Segmented

एतेषाम् पुत्र-पौत्राः तु प्रसवस्य च संततिः न शक्याः परिसंख्यातुम् ये दीप्तम् पावकम् गताः

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
पुत्र पुत्र pos=n,comp=y
पौत्राः पौत्र pos=n,g=m,c=1,n=p
तु तु pos=i
प्रसवस्य प्रसव pos=n,g=m,c=6,n=s
pos=i
संततिः संतति pos=n,g=f,c=1,n=s
pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
परिसंख्यातुम् परिसंख्या pos=vi
ये यद् pos=n,g=m,c=1,n=p
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
पावकम् पावक pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part