Original

इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः ।प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ॥ १८ ॥

Segmented

इति नागा मया ब्रह्मन् कीर्तिताः कीर्ति-वर्धनाः प्राधान्येन बहुत्वात् तु न सर्वे परिकीर्तिताः

Analysis

Word Lemma Parse
इति इति pos=i
नागा नाग pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कीर्तिताः कीर्तय् pos=va,g=m,c=1,n=p,f=part
कीर्ति कीर्ति pos=n,comp=y
वर्धनाः वर्धन pos=a,g=m,c=1,n=p
प्राधान्येन प्राधान्य pos=n,g=n,c=3,n=s
बहुत्वात् बहुत्व pos=n,g=n,c=5,n=s
तु तु pos=i
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part