Original

आमाहठः कोमठकः श्वसनो मानवो वटः ।भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः ॥ १५ ॥

Segmented

आमाहठः कोमठकः श्वसनो मानवो वटः भैरवो मुण्डवेदाङ्गः पिशङ्गः च उद्रपारगः

Analysis

Word Lemma Parse
आमाहठः आमाहठ pos=n,g=m,c=1,n=s
कोमठकः कोमठक pos=n,g=m,c=1,n=s
श्वसनो श्वसन pos=n,g=m,c=1,n=s
मानवो मानव pos=n,g=m,c=1,n=s
वटः वट pos=n,g=m,c=1,n=s
भैरवो भैरव pos=n,g=m,c=1,n=s
मुण्डवेदाङ्गः मुण्डवेदाङ्ग pos=n,g=m,c=1,n=s
पिशङ्गः पिशङ्ग pos=n,g=m,c=1,n=s
pos=i
उद्रपारगः उद्रपारग pos=n,g=m,c=1,n=s