Original

शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ ।पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः ॥ १४ ॥

Segmented

शङ्कुकर्णः पिङ्गलकः कुठारमुख-मेचकौ पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिः हरिः

Analysis

Word Lemma Parse
शङ्कुकर्णः शङ्कुकर्ण pos=n,g=m,c=1,n=s
पिङ्गलकः पिङ्गलक pos=n,g=m,c=1,n=s
कुठारमुख कुठारमुख pos=n,comp=y
मेचकौ मेचक pos=n,g=m,c=1,n=d
पूर्णाङ्गदः पूर्णाङ्गद pos=n,g=m,c=1,n=s
पूर्णमुखः पूर्णमुख pos=n,g=m,c=1,n=s
प्रहसः प्रहस pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s