Original

धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् ।कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ॥ १३ ॥

Segmented

धृतराष्ट्र-कुले जाताञ् शृणु नागान् यथातथम् कीर्त्यमानान् मया ब्रह्मन् वात-वेगान् विष-उल्बणान्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जाताञ् जन् pos=va,g=m,c=2,n=p,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
नागान् नाग pos=n,g=m,c=2,n=p
यथातथम् यथातथ pos=a,g=n,c=2,n=s
कीर्त्यमानान् कीर्तय् pos=va,g=m,c=2,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वात वात pos=n,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
विष विष pos=n,comp=y
उल्बणान् उल्बण pos=a,g=m,c=2,n=p