Original

शौनक उवाच ।ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने ।तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥ १ ॥

Segmented

शौनक उवाच ये सर्पाः सर्प-सत्त्रे ऽस्मिन् पतिता हव्यवाहने तेषाम् नामानि सर्वेषाम् श्रोतुम् इच्छामि सूतज

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
सर्पाः सर्प pos=n,g=m,c=1,n=p
सर्प सर्प pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
पतिता पत् pos=va,g=m,c=1,n=p,f=part
हव्यवाहने हव्यवाहन pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
नामानि नामन् pos=n,g=n,c=2,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
सूतज सूतज pos=n,g=m,c=8,n=s