Original

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु ।स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ॥ ९ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः च एव स्व-कर्मसु स्थिताः सुमनसो राजन् तेन राज्ञा सु अनुष्ठिताः

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
स्व स्व pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सुमनसो सुमनस् pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
सु सु pos=i
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part