Original

ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः ।द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कंचन ।समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ॥ ८ ॥

Segmented

ररक्ष पृथिवीम् देवीम् श्रीमान् अतुल-विक्रमः द्वेष्टृ तस्य न एव आसन् स च न द्वेष्टि कंचन समः सर्वेषु भूतेषु प्रजापतिः इव अभवत्

Analysis

Word Lemma Parse
ररक्ष रक्ष् pos=v,p=3,n=s,l=lit
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अतुल अतुल pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
द्वेष्टृ द्वेष्टृ pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
pos=i
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
कंचन कश्चन pos=n,g=m,c=2,n=s
समः सम pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan