Original

धर्मात्मा च महात्मा च प्रजापालः पिता तव ।आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ॥ ६ ॥

Segmented

धर्म-आत्मा च महात्मा च प्रजापालः पिता तव आसीद् इह यथावृत्तः स महात्मा शृणुष्व तत्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
प्रजापालः प्रजापाल pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
इह इह pos=i
यथावृत्तः यथावृत्त pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s