Original

सूत उवाच ।मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना ।सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ॥ ५ ॥

Segmented

सूत उवाच मन्त्रिणो अथ अब्रुवन् वाक्यम् पृष्टाः तेन महात्मना सर्व-धर्म-विदः प्राज्ञा राजानम् जनमेजयम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पृष्टाः प्रच्छ् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s