Original

श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः ।कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ॥ ४ ॥

Segmented

श्रुत्वा भवत्-सकाशात् हि पितुः वृत्तम् अशेषतः कल्याणम् प्रतिपत्स्यामि विपरीतम् न जातुचित्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
भवत् भवत् pos=a,comp=y
सकाशात् सकाश pos=n,g=m,c=5,n=s
हि हि pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अशेषतः अशेष pos=n,g=m,c=5,n=s
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
प्रतिपत्स्यामि प्रतिपद् pos=v,p=1,n=s,l=lrt
विपरीतम् विपरीत pos=a,g=n,c=2,n=s
pos=i
जातुचित् जातुचित् pos=i