Original

न चोवाच स मेधावी तमथो साध्वसाधु वा ।तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ॥ २८ ॥

Segmented

न च उवाच स मेधावी तम् अथो साधु-असाधु वा तस्थौ तथा एव च अक्रुध्यत् सर्पम् स्कन्धेन धारयन्

Analysis

Word Lemma Parse
pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथो अथो pos=i
साधु साधु pos=a,comp=y
असाधु असाधु pos=a,g=n,c=2,n=s
वा वा pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
pos=i
अक्रुध्यत् अक्रुध्यत् pos=a,g=m,c=1,n=s
सर्पम् सर्प pos=n,g=m,c=2,n=s
स्कन्धेन स्कन्ध pos=n,g=m,c=3,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part