Original

मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् ।तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥ २७ ॥

Segmented

मृतम् सर्पम् धनुष्कोट्या समुत्क्षिप्य धरा-तलात् तस्य शुद्ध-आत्मनः प्रादात् स्कन्धे भरत-सत्तम

Analysis

Word Lemma Parse
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
सर्पम् सर्प pos=n,g=m,c=2,n=s
धनुष्कोट्या धनुष्कोटि pos=n,g=f,c=3,n=s
समुत्क्षिप्य समुत्क्षिप् pos=vi
धरा धरा pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शुद्ध शुद्ध pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s