Original

स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् ।न च किंचिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ॥ २४ ॥

Segmented

स तम् पप्रच्छ राज-इन्द्रः मुनिम् मौन-व्रत-अन्वितम् न च किंचिद् उवाच एनम् स मुनिः पृच्छतो ऽपि सन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
मौन मौन pos=n,comp=y
व्रत व्रत pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
pos=i
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
पृच्छतो प्रच्छ् pos=va,g=m,c=6,n=s,f=part
ऽपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part