Original

परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः ।क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ॥ २३ ॥

Segmented

परिश्रान्तो वयःस्थः च षष्टि-वर्षः जरा-अन्वितः क्षुधितः स महा-अरण्ये ददर्श मुनिम् अन्तिके

Analysis

Word Lemma Parse
परिश्रान्तो परिश्रम् pos=va,g=m,c=1,n=s,f=part
वयःस्थः वयःस्थ pos=n,g=m,c=1,n=s
pos=i
षष्टि षष्टि pos=n,comp=y
वर्षः वर्ष pos=n,g=m,c=1,n=s
जरा जरा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
क्षुधितः क्षुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
मुनिम् मुनि pos=n,g=m,c=2,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s