Original

पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् ।न चाससाद गहने मृगं नष्टं पिता तव ॥ २२ ॥

Segmented

पदातिः बद्ध-निस्त्रिंशः तन्-आयुध-कलापवत् न च आससाद गहने मृगम् नष्टम् पिता तव

Analysis

Word Lemma Parse
पदातिः पदाति pos=n,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशः निस्त्रिंश pos=n,g=m,c=1,n=s
तन् तन् pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
कलापवत् कलापवत् pos=a,g=m,c=1,n=s
pos=i
pos=i
आससाद आसद् pos=v,p=3,n=s,l=lit
गहने गहन pos=n,g=n,c=7,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s