Original

स कदाचिद्वनचरो मृगं विव्याध पत्रिणा ।विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥ २१ ॥

Segmented

स कदाचिद् वन-चरः मृगम् विव्याध पत्रिणा विद्ध्वा च अन्वसरत् तूर्णम् तम् मृगम् गहने वने

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
वन वन pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
विद्ध्वा व्यध् pos=vi
pos=i
अन्वसरत् अनुसृ pos=v,p=3,n=s,l=lun
तूर्णम् तूर्णम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
गहने गहन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s