Original

बभूव मृगयाशीलस्तव राजन्पिता सदा ।यथा पाण्डुर्महाभागो धनुर्धरवरो युधि ।अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥ २० ॥

Segmented

बभूव मृगया-शीलः ते राजन् पिता सदा यथा पाण्डुः महाभागो धनुर्धर-वरः युधि अस्मासु आसज्य सर्वाणि राज-कार्याणि अशेषतस्

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
मृगया मृगया pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
सदा सदा pos=i
यथा यथा pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
महाभागो महाभाग pos=a,g=m,c=1,n=s
धनुर्धर धनुर्धर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
आसज्य आसञ्ज् pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
राज राजन् pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
अशेषतस् अशेषतस् pos=i