Original

सूत उवाच ।शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा ।आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ॥ २ ॥

Segmented

सूत उवाच शृणु ब्रह्मन् यथा पृष्टा मन्त्रिणो नृपतेः तदा आख्याताः ते सर्वे निधनम् तत् परिक्षितः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
पृष्टा प्रच्छ् pos=va,g=m,c=1,n=p,f=part
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
नृपतेः नृपति pos=n,g=m,c=6,n=s
तदा तदा pos=i
आख्याताः आख्या pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
निधनम् निधन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
परिक्षितः परिक्षित् pos=n,g=m,c=6,n=s