Original

सूत उवाच ।एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम् ।ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ॥ १९ ॥

Segmented

सूत उवाच एवम् संचोदिता राज्ञा मन्त्रिणः ते नर-अधिपम् ऊचुः सर्वे यथावृत्तम् राज्ञः प्रिय-हिते रताः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
संचोदिता संचोदय् pos=va,g=m,c=1,n=p,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part