Original

जनमेजय उवाच ।नास्मिन्कुले जातु बभूव राजा यो न प्रजानां हितकृत्प्रियश्च ।विशेषतः प्रेक्ष्य पितामहानां वृत्तं महद्वृत्तपरायणानाम् ॥ १७ ॥

Segmented

जनमेजय उवाच न अस्मिन् कुले जातु बभूव राजा यो न प्रजानाम् हित-कृत् प्रियः च विशेषतः प्रेक्ष्य पितामहानाम् वृत्तम् महद् वृत्-परायणानाम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातु जातु pos=i
बभूव भू pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हित हित pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
विशेषतः विशेषतः pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
पितामहानाम् पितामह pos=n,g=m,c=6,n=p
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
वृत् वृत् pos=va,comp=y,f=part
परायणानाम् परायण pos=n,g=m,c=6,n=p