Original

ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् ।इदं वर्षसहस्राय राज्यं कुरुकुलागतम् ।बाल एवाभिजातोऽसि सर्वभूतानुपालकः ॥ १६ ॥

Segmented

ततस् त्वम् पुरुष-श्रेष्ठ धर्मेण प्रतिपेदिवान् इदम् वर्ष-सहस्राय राज्यम् कुरु-कुल-आगतम् बाल एव अभिजातः ऽसि सर्व-भूत-अनुपालकः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
प्रतिपेदिवान् प्रतिपद् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राय सहस्र pos=n,g=n,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
बाल बाल pos=a,g=m,c=1,n=s
एव एव pos=i
अभिजातः अभिजन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुपालकः अनुपालक pos=a,g=m,c=1,n=s